B 332-20 Pañcāṅgaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/20
Title: Pañcāṅgaprakāśa
Dimensions: 24.8 x 10.9 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2981
Remarks:


Reel No. B 332-20 Inventory No. 43017

Title Pañcāṅgaprakāśa

Remarks assigned to the Jautiṣacandrikā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 10.7 cm

Folios 9

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: jyo.caṃ.pa. and guruṃ

Place of Deposit NAK

Accession No. 5/2981

Manuscript Features

On the exposure one is written atha paṃcāṃgaprakāśaprāraṃbhapatra || and on the exposure 10 is: | paṃcāṃgaprakāśasamāsaprathamaḥ || 1 || patrasaṃkhyā || 9 ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīgaṇeśaṃ guruṃ kheṭān śuṃbhuṃ ca sveṣṭadaivatān ||

praṇa(2)myājñānabodhāya kurve jyotiṣacaṃdrikāṃ || 1 ||

tatrādau paṃcāṃgāni || 

pratipat | 1(3) dvitiyā (!)  | 2 | caiva tṛtīyā | 3 | ca caturthikā | 4 | 

paṃcamī | 5 | caiva ṣaṣṭhī | 6 | ca sapta(4)mī | 7 | asṭamī tathā  8 | 2 || 

navamī | 9 | daśamī | 10 | caiva ekādaśi ca | 11 | dvā(5)daśī | 12 | 

trayodaśī ca saṃproktā | 13 | tathaiva ca caturdaśī | 14 || 3 || (fol. 1v1–5)

End

garaṃ ca vanijo (!) viṣṭi (7) śakunī ca catuspadaṃ

nāgakiṃstughnakaraṇā prāk ṣaḍaite śubhā smṛtā (1)|| 51 ||

paṃcāṃgaṃ tithivārarkṣa yogaṃ karaṇam īritaṃ ||

paṃcāṃgākhyaprakāśaṃ (2) ca prathamaṃ parikīrtitaṃ || 52 ||

vāṇāgni || 53 ||  (!) saṃkhyā tatraiva ślokānuṣṭup (3) prakīrtitaḥ (!)  || 53 || (fol. 8v6–9r3)

Colophon

iti śrījyotiṣaccaṃdrikāyāṃ paṃcāṃgākhyo (!) prakāśaḥ pra(4)thamaḥ || 1 || || śrī || || śrī ||  śrī || || śrī || || śrī || (fol. 9r3–4)

Microfilm Details

Reel No. B 332/20

Date of Filming 31-07-11972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 28-09-2005

Bibliography